B 28-28 Gahvarapañcāśīṭīkā
Manuscript culture infobox
Filmed in: B 28/28
Title: Gahvarapañcāśīṭīkā
Dimensions: 30 x 5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:
Reel No. B 28/28
Inventory No. 20877
Title Gahvarapañcāśῑṭῑkā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 30.0 x 5.0 cm
Binding Hole(s) 1, in the center-left
Folios 5
Lines per Folio 6–7
Foliation figures on the verso; in the middle left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/135
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo mahābhairavāya |
kalpāntānalakalpakalpitam adhaḥ sādāśivākhyāvadhiṃ |
prodbhityordham adhoditodayaparānande prayāntī layaṃ |
bāhyāntapratibhāgaḥ śuddhi(visamā) śbdānuvṛttiṃ parāṃ |
śaktiḥ śktimato ʼvatāt tribhuvane bhāvodbhavāṃ kaulikīṃ ||
praṇamāmi catuḥpīṭhaṃ devīṃ kubjikāñ ca sāsvatīṃ (!)
śrīmitrādisiddhaḥ pādāñ ca ājñāsiddhāmahodayāṃ ||
devy uvāca ||
yat tvayā kathitaṃ pūrvaṃ kubjikāmatam uttamaṃ |
tad ahaṃ śrotum icchāmi prasādaṃ kuru bhairavaḥ ||
bhairava uvāca ||
kulākaulānusāreṇa dīkṣitāya pradāpayet |
dīkṣitā tvaṃ mayā pūrva śktivedhena sundari | (fol. 1v1–4)
«End»
yā sā śrīpaścimākhye dvi(ṣakaya)sumukhaṃ lākinī dūrayatvaṃ |
yaḥ prāle⌠⌠ye⌡⌡nduśaṃkhaṃ dyutir amṛtavalā pāsahastāruṇākṣī |
dhūmrajvālāsphuliṅgaiḥ kahakahahasitaiḥ trāsayantī trilokaṃ |
nānāstrakakhādagrantī pitṛvananilaye kṛtyamānā niśāyāṃ |
yā sā śrīciciñnisaḥ kramabhajanaripuḥ kākiṇī bhakṣaya tvaṃ |
yā sā santapajaś ca nadarucirucirā daṇḍahastā pracaṇḍā |
huṃkā (fol. 5v4–6)
«Colophon»
Microfilm Details
Reel No. B 28/28
Date of Filming 06-10-1970
Exposures 9
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 05-03-2014
Bibliography