B 28-28 Gahvarapañcāśīṭīkā

Manuscript culture infobox

Filmed in: B 28/28
Title: Gahvarapañcāśīṭīkā
Dimensions: 30 x 5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:


Reel No. B 28/28

Inventory No. 20877

Title Gahvarapañcāśῑṭῑkā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 5

Lines per Folio 6–7

Foliation figures on the verso; in the middle left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/135

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo mahābhairavāya |

kalpāntānalakalpakalpitam adhaḥ sādāśivākhyāvadhiṃ |

prodbhityordham adhoditodayaparānande prayāntī layaṃ |

bāhyāntapratibhāgaḥ śuddhi(visamā) śbdānuvṛttiṃ parāṃ |

śaktiḥ śktimato ʼvatāt tribhuvane bhāvodbhavāṃ kaulikīṃ ||

praṇamāmi catuḥpīṭhaṃ devīṃ kubjikāñ ca sāsvatīṃ (!)

śrīmitrādisiddhaḥ pādāñ ca ājñāsiddhāmahodayāṃ ||

devy uvāca ||

yat tvayā kathitaṃ pūrvaṃ kubjikāmatam uttamaṃ |

tad ahaṃ śrotum icchāmi prasādaṃ kuru bhairavaḥ ||

bhairava uvāca ||

kulākaulānusāreṇa dīkṣitāya pradāpayet |

dīkṣitā tvaṃ mayā pūrva śktivedhena sundari | (fol. 1v1–4)


«End»

yā sā śrīpaścimākhye dvi(ṣakaya)sumukhaṃ lākinī dūrayatvaṃ |

yaḥ prāle⌠⌠ye⌡⌡nduśaṃkhaṃ dyutir amṛtavalā pāsahastāruṇākṣī |

dhūmrajvālāsphuliṅgaiḥ kahakahahasitaiḥ trāsayantī trilokaṃ |

nānāstrakakhādagrantī pitṛvananilaye kṛtyamānā niśāyāṃ |

yā sā śrīciciñnisaḥ kramabhajanaripuḥ kākiṇī bhakṣaya tvaṃ |

yā sā santapajaś ca nadarucirucirā daṇḍahastā pracaṇḍā |

huṃkā (fol. 5v4–6)

«Colophon»

Microfilm Details

Reel No. B 28/28

Date of Filming 06-10-1970

Exposures 9

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 05-03-2014

Bibliography